- कृत्वा _kṛtvā _चिन्ता _cintā
- कृत्वा चिन्ता A consideration of some hypothetical case; ननु नैवास्थ्ना यज्ञो, जीवतामसावित्युक्तम् । अत्रोच्यते । कृत्वा- चिन्ता एषा । अस्थ्नामिति कृत्वा चिन्त्यते ŚB. on MS.1.2.49; कृत्वाचिन्तायां प्रयोजनं न वक्तव्यम् ŚB. on MS.6.8.42.
Sanskrit-English dictionary. 2013.